Original

पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति ।भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ॥ ५ ॥

Segmented

पित्र्यम् अंशम् प्रनष्टम् च पुनः अपि उद्धरिष्यति भ्रातृभिः सहितः श्रीमान् त्रीन् मेधान् आहरिष्यति

Analysis

Word Lemma Parse
पित्र्यम् पित्र्य pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
प्रनष्टम् प्रणश् pos=va,g=m,c=2,n=s,f=part
pos=i
पुनः पुनर् pos=i
अपि अपि pos=i
उद्धरिष्यति उद्धृ pos=v,p=3,n=s,l=lrt
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
मेधान् मेध pos=n,g=m,c=2,n=p
आहरिष्यति आहृ pos=v,p=3,n=s,l=lrt