Original

ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः ।उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् ॥ ३० ॥

Segmented

ते व्यतीत्य तम् अध्वानम् क्षिप्रम् श्येना इव आशु-गाः उच्चैः सूर्यम् उपप्लव्यम् शार्ङ्गधन्वानम् आवहन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
व्यतीत्य व्यती pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
श्येना श्येन pos=n,g=m,c=1,n=p
इव इव pos=i
आशु आशु pos=a,comp=y
गाः pos=a,g=m,c=1,n=p
उच्चैः उच्चैस् pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
उपप्लव्यम् उपप्लव्य pos=n,g=n,c=2,n=s
शार्ङ्गधन्वानम् शार्ङ्गधन्वन् pos=n,g=m,c=2,n=s
आवहन् आवह् pos=v,p=3,n=p,l=lan