Original

एष जेष्यति संग्रामे कुरून्सर्वान्समागतान् ।भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥ ३ ॥

Segmented

एष जेष्यति संग्रामे कुरून् सर्वान् समागतान् भीमसेन-द्वितीयः च लोकम् उद्वर्तयिष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
जेष्यति जि pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
भीमसेन भीमसेन pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
उद्वर्तयिष्यति उद्वर्तय् pos=v,p=3,n=s,l=lrt