Original

विसर्जयित्वा राधेयं सर्वयादवनन्दनः ।ततो जवेन महता तूर्णमश्वानचोदयत् ॥ २८ ॥

Segmented

विसर्जयित्वा राधेयम् सर्व-यादव-नन्दनः ततो जवेन महता तूर्णम् अश्वान् अचोदयत्

Analysis

Word Lemma Parse
विसर्जयित्वा विसर्जय् pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
यादव यादव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
ततो ततस् pos=i
जवेन जव pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तूर्णम् तूर्णम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan