Original

ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः ।मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥ २७ ॥

Segmented

ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः मन्त्रयामास च तदा कर्णेन सु चिरम् सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
निर्याय निर्या pos=vi
नगरात् नगर pos=n,g=n,c=5,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सु सु pos=i
चिरम् चिरम् pos=i
सह सह pos=i