Original

ततः प्रयाते दाशार्हे कुरवः संगता मिथः ।जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥ २५ ॥

Segmented

ततः प्रयाते दाशार्हे कुरवः संगता मिथः जजल्पुः महद् आश्चर्यम् केशवे परम-अद्भुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
संगता संगम् pos=va,g=m,c=1,n=p,f=part
मिथः मिथस् pos=i
जजल्पुः जल्प् pos=v,p=3,n=p,l=lit
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
केशवे केशव pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s