Original

ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान् ।आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह ॥ २४ ॥

Segmented

ततो विसर्जयामास भीष्म-आदीन् कुरु-पुंगवान् आरोप्य च रथे कर्णम् प्रायात् सात्यकिना सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
भीष्म भीष्म pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
आरोप्य आरोपय् pos=vi
pos=i
रथे रथ pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
सह सह pos=i