Original

वैशंपायन उवाच ।अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् ।निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥ २३ ॥

Segmented

वैशंपायन उवाच अभिवाद्य अथ ताम् कृष्णः कृत्वा च अभिप्रदक्षिणम् निश्चक्राम महा-बाहुः सिंह-खेल-गतिः ततस्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
pos=i
अभिप्रदक्षिणम् अभिप्रदक्षिणम् pos=i
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
खेल खेल pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i