Original

पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह ।मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ।अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय ॥ २२ ॥

Segmented

पाण्डवान् कुशलम् पृच्छेः स पुत्रान् कृष्णया सह माम् च कुशलिनीम् ब्रूयाः तेषु भूयो जनार्दन अरिष्टम् गच्छ पन्थानम् पुत्रान् मे परिपालय

Analysis

Word Lemma Parse
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
कुशलिनीम् कुशलिन् pos=a,g=f,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
तेषु तद् pos=n,g=m,c=7,n=p
भूयो भूयस् pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
परिपालय परिपालय् pos=v,p=2,n=s,l=lot