Original

अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा ।सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ॥ २ ॥

Segmented

अथ अन्तरिक्षे वाग् आसीद् दिव्य-रूपा मनोरमा सहस्राक्ष-समः कुन्ति भविष्यति एष ते सुतः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
दिव्य दिव्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
मनोरमा मनोरम pos=a,g=f,c=1,n=s
सहस्राक्ष सहस्राक्ष pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s