Original

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥ १९ ॥

Segmented

तम् वै ब्रूहि महा-बाहो सर्व-शस्त्रभृताम् वरम् अर्जुनम् पुरुष-व्याघ्रम् द्रौपद्याः पदवीम् चर

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot