Original

यत्तु सा बृहती श्यामा सभायां रुदती तदा ।अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् ॥ १७ ॥

Segmented

यत् तु सा बृहती श्यामा सभायाम् रुदती तदा अश्रौषीत् परुषा वाचः तत् मे दुःखतरम् मतम्

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
बृहती बृहत् pos=a,g=f,c=1,n=s
श्यामा श्याम pos=a,g=f,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
अश्रौषीत् श्रु pos=v,p=3,n=s,l=lun
परुषा परुष pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part