Original

न राज्यहरणं दुःखं द्यूते चापि पराजयः ।प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥ १६ ॥

Segmented

न राज्य-हरणम् दुःखम् द्यूते च अपि पराजयः प्रव्राजनम् सुतानाम् वा न मे तद् दुःख-कारणम्

Analysis

Word Lemma Parse
pos=i
राज्य राज्य pos=n,comp=y
हरणम् हरण pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=1,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
वा वा pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s