Original

यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी ।पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति ॥ १५ ॥

Segmented

यत् च वः प्रेक्षमाणानाम् सर्व-धर्म-उपचायिन् पाञ्चाली परुषानि उक्ता को नु तत् क्षन्तुम् अर्हति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
प्रेक्षमाणानाम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपचायिन् उपचायिन् pos=a,g=f,c=1,n=s
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
परुषानि परुष pos=a,g=n,c=2,n=p
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=2,n=s
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat