Original

युक्तमेतन्महाभागे कुले जाते यशस्विनि ।यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ॥ १२ ॥

Segmented

युक्तम् एतत् महाभागे कुले जाते यशस्विनि यत् मे पुत्रेषु सर्वेषु यथावत् त्वम् अवर्तिथाः

Analysis

Word Lemma Parse
युक्तम् युक्त pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
महाभागे महाभाग pos=a,g=f,c=8,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
यशस्विनि यशस्विन् pos=a,g=m,c=7,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
यथावत् यथावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अवर्तिथाः वृत् pos=v,p=2,n=s,l=lun