Original

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति ।यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ॥ १० ॥

Segmented

विदिता ते सदा बुद्धिः भीमस्य न स शाम्यति यावत् अन्तम् न कुरुते शत्रूणाम् शत्रु-कर्शनः

Analysis

Word Lemma Parse
विदिता विद् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
यावत् यावत् pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s