Original

न चाहं कंचिदत्यर्थमपराधमरिंदम ।विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥ ६ ॥

Segmented

न च अहम् कंचिद् अत्यर्थम् अपराधम् अरिंदम विचिन्तयन् प्रपश्यामि सु सूक्ष्मम् अपि केशव

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अत्यर्थम् अत्यर्थ pos=a,g=m,c=2,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अपि अपि pos=i
केशव केशव pos=n,g=m,c=8,n=s