Original

न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः ।अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥ ५ ॥

Segmented

न च अहम् लक्षये कंचिद् व्यभिचारम् इह आत्मनः अथ सर्वे भवन्तो माम् विद्विषन्ति स राजकाः

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
व्यभिचारम् व्यभिचार pos=n,g=m,c=2,n=s
इह इह pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अथ अथ pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
विद्विषन्ति विद्विष् pos=v,p=3,n=p,l=lat
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p