Original

भवान्क्षत्ता च राजा च आचार्यो वा पितामहः ।मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम् ॥ ४ ॥

Segmented

भवान् क्षत्ता च राजा च आचार्यो वा पितामहः माम् एव परिगर्हन्ते न अन्यम् कंचन पार्थिवम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
आचार्यो आचार्य pos=n,g=m,c=1,n=s
वा वा pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
परिगर्हन्ते परिगर्ह् pos=v,p=3,n=p,l=lat
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
कंचन कश्चन pos=n,g=m,c=2,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s