Original

यद्यदेयं पुरा दत्तं राज्यं परवतो मम ।अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन ॥ २४ ॥

Segmented

यत् यदा इयम् पुरा दत्तम् राज्यम् परवतो मम अज्ञानाद् वा भयाद् वा अपि मयि बाले जनार्दन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
यदा यदा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
परवतो परवत् pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
वा वा pos=i
भयाद् भय pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
मयि मद् pos=n,g=,c=7,n=s
बाले बाल pos=n,g=m,c=7,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s