Original

यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन ।न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव ॥ २३ ॥

Segmented

यावत् च राजा ध्रियते धृतराष्ट्रो जनार्दन न्यस्त-शस्त्राः वयम् ते वा अपि उपजीवाम माधव

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ध्रियते धृ pos=v,p=3,n=s,l=lat
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
उपजीवाम उपजीव् pos=v,p=1,n=p,l=lot
माधव माधव pos=n,g=m,c=8,n=s