Original

राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् ।न स लभ्यः पुनर्जातु मयि जीवति केशव ॥ २२ ॥

Segmented

राज्य-अंशः च अभ्यनुज्ञातः यो मे पित्रा पुरा भवत् न स लभ्यः पुनः जातु मयि जीवति केशव

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
अंशः अंश pos=n,g=m,c=1,n=s
pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
pos=i
तद् pos=n,g=m,c=1,n=s
लभ्यः लभ् pos=va,g=m,c=1,n=s,f=krtya
पुनः पुनर् pos=i
जातु जातु pos=i
मयि मद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
केशव केशव pos=n,g=m,c=8,n=s