Original

प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव ।मामेव हि विशेषेण विभाष्य परिगर्हसे ॥ २ ॥

Segmented

प्रसमीक्ष्य भवान् एतद् वक्तुम् अर्हति केशव माम् एव हि विशेषेण विभाष्य परिगर्हसे

Analysis

Word Lemma Parse
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
भवान् भवत् pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
हि हि pos=i
विशेषेण विशेषेण pos=i
विभाष्य विभाष् pos=vi
परिगर्हसे परिगर्ह् pos=v,p=2,n=s,l=lat