Original

कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् ।भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् ॥ १८ ॥

Segmented

कः च जातु कुले जातः क्षत्र-धर्मेण वर्तयन् भयाद् वृत्तिम् समीक्ष्य एवम् प्रणमेद् इह कस्यचित्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
जातु जातु pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
भयाद् भय pos=n,g=n,c=5,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
एवम् एवम् pos=i
प्रणमेद् प्रणम् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s