Original

मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन ।यच्छयीमहि संग्रामे शरतल्पगता वयम् ॥ १६ ॥

Segmented

मुख्यः च एव एष नो धर्मः क्षत्रियाणाम् जनार्दन यत् शयीमहि संग्रामे शर-तल्प-गताः वयम्

Analysis

Word Lemma Parse
मुख्यः मुख्य pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
यत् यत् pos=i
शयीमहि शी pos=v,p=1,n=p,l=vidhilin
संग्रामे संग्राम pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p