Original

स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे ।शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् ॥ १५ ॥

Segmented

स्वधर्मम् अनुतिष्ठन्तो यदि माधव संयुगे शस्त्रेण निधनम् काले प्राप्स्यामः स्वर्गम् एव तत्

Analysis

Word Lemma Parse
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठन्तो अनुष्ठा pos=va,g=m,c=1,n=p,f=part
यदि यदि pos=i
माधव माधव pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
प्राप्स्यामः प्राप् pos=v,p=1,n=p,l=lrt
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s