Original

न हि भीष्मकृपद्रोणाः सगणा मधुसूदन ।देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥ १४ ॥

Segmented

न हि भीष्म-कृप-द्रोणाः स गणाः मधुसूदन देवैः अपि युधा जेतुम् शक्याः किम् उत पाण्डवैः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
भीष्म भीष्म pos=n,comp=y
कृप कृप pos=n,comp=y
द्रोणाः द्रोण pos=n,g=m,c=1,n=p
pos=i
गणाः गण pos=n,g=m,c=1,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
शक्याः शक्य pos=a,g=m,c=1,n=p
किम् किम् pos=i
उत उत pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p