Original

न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् ।उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥ १३ ॥

Segmented

न च तम् कृष्ण पश्यामि क्षत्र-धर्मम् अनुष्ठितम् उत्सहेत युधा जेतुम् यो नः शत्रु-निबर्हणैः

Analysis

Word Lemma Parse
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=m,c=2,n=s,f=part
उत्सहेत उत्सह् pos=v,p=3,n=s,l=vidhilin
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
शत्रु शत्रु pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s