Original

केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह ।अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥ १० ॥

Segmented

केन च अपि अपवादेन विरुध्यन्ते ऽरिभिः सह अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्र-वत्

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
अपवादेन अपवाद pos=n,g=m,c=3,n=s
विरुध्यन्ते विरुध् pos=v,p=3,n=p,l=lat
ऽरिभिः अरि pos=n,g=m,c=3,n=p
सह सह pos=i
अशक्ताः अशक्त pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
प्रत्यमित्र प्रत्यमित्र pos=n,comp=y
वत् वत् pos=i