Original

वैशंपायन उवाच ।श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥ १ ॥

Segmented

वैशंपायन उवाच श्रुत्वा दुर्योधनो वाक्यम् अप्रियम् कुरु-संसदि प्रत्युवाच महा-बाहुम् वासुदेवम् यशस्विनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s