Original

यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥ ८ ॥

Segmented

यावत् न प्रविशन्ति एते नक्रा इव महा-अर्णवम् कृतास्त्राः क्षिप्रम् अस्यन्तः तावत् शाम्यतु वैशसम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
नक्रा नक्र pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
अस्यन्तः अस् pos=va,g=m,c=1,n=p,f=part
तावत् तावत् pos=i
शाम्यतु शम् pos=v,p=3,n=s,l=lot
वैशसम् वैशस pos=n,g=n,c=1,n=s