Original

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥ ७ ॥

Segmented

नकुलः सहदेवः च धृष्टद्युम्नः च पार्षतः विराटः च शिखण्डी च शैशुपालि च दंशिताः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
शैशुपालि शैशुपालि pos=n,g=m,c=1,n=s
pos=i
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part