Original

यावन्न चरते मार्गान्पृतनामभिहर्षयन् ।यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ॥ ५ ॥

Segmented

यावत् न चरते मार्गान् पृतनाम् अभिहर्षयन् यावत् न शातयति आजौ शिरांसि गज-योधिन्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
चरते चर् pos=v,p=3,n=s,l=lat
मार्गान् मार्ग pos=n,g=m,c=2,n=p
पृतनाम् पृतना pos=n,g=f,c=2,n=s
अभिहर्षयन् अभिहर्षय् pos=va,g=m,c=1,n=s,f=part
यावत् यावत् pos=i
pos=i
शातयति शातय् pos=v,p=3,n=s,l=lat
आजौ आजि pos=n,g=m,c=7,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=6,n=p