Original

यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम् ।यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् ॥ २ ॥

Segmented

यावत् कृष्णौ असंनद्धौ यावत् तिष्ठति गाण्डिवम् यावद् धौम्यो न सेना-अग्नौ जुहोति इह द्विषत्-बलम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
असंनद्धौ असंनद्ध pos=a,g=m,c=1,n=d
यावत् यावत् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
यावद् यावत् pos=i
धौम्यो धौम्य pos=n,g=m,c=1,n=s
pos=i
सेना सेना pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
इह इह pos=i
द्विषत् द्विष् pos=va,comp=y,f=part
बलम् बल pos=n,g=n,c=2,n=s