Original

घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥ १८ ॥

Segmented

घुष्यताम् राजधानीषु सर्व-सम्पद् महीक्षिताम् पृथिवी भ्रातृ-भावेन भुज्यताम् विज्वरो भव

Analysis

Word Lemma Parse
घुष्यताम् घुष् pos=v,p=3,n=s,l=lot
राजधानीषु राजधानी pos=n,g=f,c=7,n=p
सर्व सर्व pos=n,comp=y
सम्पद् सम्पद् pos=n,g=f,c=1,n=s
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
विज्वरो विज्वर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot