Original

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः ॥ १७ ॥

Segmented

दृष्ट्वा त्वाम् पाण्डवैः वीरैः भ्रातृभिः सह संगतम् यावद् आनन्द-ज-अश्रूणि प्रमुञ्चन्तु नराधिपाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
यावद् यावत् pos=i
आनन्द आनन्द pos=n,comp=y
pos=a,comp=y
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
प्रमुञ्चन्तु प्रमुच् pos=v,p=3,n=p,l=lot
नराधिपाः नराधिप pos=n,g=m,c=1,n=p