Original

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः ।मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव ॥ १६ ॥

Segmented

अर्जुनेन यमाभ्याम् च त्रिभिः तैः अभिवादितः मूर्ध्नि तान् समुपाघ्राय प्रेम्णा अभिवद पार्थिव

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
समुपाघ्राय समुपाघ्रा pos=vi
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
अभिवद अभिवद् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s