Original

शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः ।साम्नाभिवदतां चापि शान्तये भरतर्षभ ॥ १५ ॥

Segmented

शाल-स्कन्धः महा-बाहुः त्वा स्व-जानो वृकोदरः साम्ना अभिवदताम् च अपि शान्तये भरत-ऋषभ

Analysis

Word Lemma Parse
शाल शाल pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
स्व स्व pos=a,comp=y
जानो जानु pos=n,g=m,c=8,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
अभिवदताम् अभिवद् pos=v,p=3,n=s,l=lot
pos=i
अपि अपि pos=i
शान्तये शान्ति pos=n,g=f,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s