Original

रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च ।उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥ १४ ॥

Segmented

रत्न-ओषधि-समेतेन रत्न-अङ्गुलि-तलेन च उपविष्टस्य पृष्ठम् ते पाणिना परिमार्जतु

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
समेतेन समे pos=va,g=m,c=3,n=s,f=part
रत्न रत्न pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
तलेन तल pos=n,g=m,c=3,n=s
pos=i
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
परिमार्जतु परिमृज् pos=v,p=3,n=s,l=lot