Original

अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥ १२ ॥

Segmented

अभिवादयमानम् त्वाम् शिरसा राज-कुञ्जरः पाणिभ्याम् प्रतिगृह्णातु धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
अभिवादयमानम् अभिवादय् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
प्रतिगृह्णातु प्रतिग्रह् pos=v,p=3,n=s,l=lot
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s