Original

चन्दनागरुदिग्धेषु हारनिष्कधरेषु च ।नोरःसु यावद्योधानां महेष्वासैर्महेषवः ॥ १० ॥

Segmented

चन्दन-अगरु-दिग्धेषु हार-निष्क-धरेषु च न उरस् यावद् योधानाम् महा-इष्वासैः महा-इषवः

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
अगरु अगरु pos=n,comp=y
दिग्धेषु दिह् pos=va,g=n,c=7,n=p,f=part
हार हार pos=n,comp=y
निष्क निष्क pos=n,comp=y
धरेषु धर pos=a,g=n,c=7,n=p
pos=i
pos=i
उरस् उरस् pos=n,g=n,c=7,n=p
यावद् यावत् pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इषवः इषु pos=n,g=m,c=1,n=p