Original

धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् ।असतां विपरीता तु लक्ष्यते भरतर्षभ ॥ ९ ॥

Segmented

धर्म-अर्थ-युक्ता लोके ऽस्मिन् प्रवृत्तिः लक्ष्यते सताम् असताम् विपरीता तु लक्ष्यते भरत-ऋषभ

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
असताम् असत् pos=a,g=m,c=6,n=p
विपरीता विपरीत pos=a,g=f,c=1,n=s
तु तु pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s