Original

दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥ ८ ॥

Segmented

दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः त एतद् ईदृशम् कुर्युः यथा त्वम् तात मन्यसे

Analysis

Word Lemma Parse
दौष्कुलेया दौष्कुलेय pos=a,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
नृशंसा नृशंस pos=a,g=m,c=1,n=p
निरपत्रपाः निरपत्रप pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat