Original

महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि ।श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ॥ ७ ॥

Segmented

महा-प्राज्ञैः कुले जातः साधु एतत् कर्तुम् अर्हसि श्रुत-वृत्त-उपसंपन्नः सर्वैः समुदितो गुणैः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंपन्नः उपसंपद् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदितो समुदि pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p