Original

पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ६१ ॥

Segmented

पाण्डवैः संशमम् कृत्वा कृत्वा च सुहृदाम् वचः संप्रीयमाणो मित्रैः च चिरम् भद्राणि अवाप्स्यसि

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
संशमम् संशम pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कृत्वा कृ pos=vi
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
संप्रीयमाणो सम्प्री pos=va,g=m,c=1,n=s,f=part
मित्रैः मित्र pos=n,g=m,c=3,n=p
pos=i
चिरम् चिरम् pos=i
भद्राणि भद्र pos=a,g=n,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt