Original

अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥ ५८ ॥

Segmented

अस्तु शेषम् कौरवाणाम् मा पराभूद् इदम् कुलम् कुल-घ्नः इति न उच्येथाः नष्ट-कीर्तिः नराधिप

Analysis

Word Lemma Parse
अस्तु अस् pos=v,p=3,n=s,l=lot
शेषम् शेष pos=n,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
मा मा pos=i
पराभूद् पराभू pos=v,p=3,n=s,l=lun
इदम् इदम् pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
कुल कुल pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
उच्येथाः वच् pos=v,p=2,n=s,l=vidhilin
नष्ट नश् pos=va,comp=y,f=part
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s