Original

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः ॥ ५५ ॥

Segmented

मद्-द्वितीयम् पुनः पार्थम् कः प्रार्थयितुम् अर्हति युद्धे प्रतीपम् आयान्तम् अपि साक्षात् पुरंदरः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
प्रार्थयितुम् प्रार्थय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रतीपम् प्रतीप pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
साक्षात् साक्षात् pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s