Original

तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।आशंससीह समरे वीरमर्जुनमूर्जितम् ॥ ५४ ॥

Segmented

तम् अजेयम् अनाधृष्यम् विजेतुम् जिष्णुम् अच्युतम् आशंससि इह समरे वीरम् अर्जुनम् ऊर्जितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अजेयम् अजेय pos=a,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
विजेतुम् विजि pos=vi
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
आशंससि आशंस् pos=v,p=2,n=s,l=lat
इह इह pos=i
समरे समर pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part