Original

यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः ॥ ५२ ॥

Segmented

यः स देवान् स गन्धर्वान् स यक्ष-असुर-पन्नगान् अजयत् खाण्डवप्रस्थे कः तम् युध्येत मानवः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
pos=i
यक्ष यक्ष pos=n,comp=y
असुर असुर pos=n,comp=y
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
खाण्डवप्रस्थे खाण्डवप्रस्थ pos=n,g=m,c=7,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s