Original

किं ते जनक्षयेणेह कृतेन भरतर्षभ ।यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् ॥ ५१ ॥

Segmented

किम् ते जन-क्षयेण इह कृतेन भरत-ऋषभ यस्मिञ् जिते जितम् ते स्यात् पुमान् एकः स दृश्यताम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
जन जन pos=n,comp=y
क्षयेण क्षय pos=n,g=m,c=3,n=s
इह इह pos=i
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जिते जि pos=va,g=m,c=7,n=s,f=part
जितम् जि pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुमान् पुंस् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot